Navkar Mantra is considered to be the maha mantra in Jainism. Name of Tirthankar prabhu has all the possibilities to balance our energy and planetary effects. One should chant navkar daily. Do this simple chanting of Vajrapanjar stotra or Atma Raksha stotra based on Navkar mantra to get positivity in your life. This is a very powerful mantra and creates a protective armour of spiritual energy around you. It should be chanted before any sadhna and can also be chanted before starting a journey. To know more about navkar mantra sadhna and its use in various yantra, mantra and tantra click here.
Atmaraksha Vajrapanjar Stotra
ॐ परमेष्ठि नमस्कारं, सारं नवपदात्मकं । आत्मरक्षाकरं वज्र-पञ्जराभं स्मराम्यहम् ।।
ॐ नमो अरिहंताणं, शिरस्कं शिरसि स्थितम् । ॐ नमो सव्वसिद्धाणं, मुखे मुखपटं वरम् ।।
ॐ नमो आयरियाणं, अङ्गरक्षाऽतिशायिनी । ॐ नमो उवज्झायाणं, आयुधं हस्तयोर्दृढम् ।।
ॐ नमो लोए सव्वसाहूणं, मोचके पादयोः शुभे । एसो पञ्च नमुक्कारो, शिला वज्रमयी तले ।।
सव्वपावप्पासणो, वप्रो वज्रमयो बहिः । मंगलाणं च सव्वेसिं, खादिराङ्गारखातिका ।।
स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मङ्गलं । वप्रोपरि वज्रमयं, पिधानं देहरक्षणे ।।
महाप्रभावा रक्षेयं, क्षुद्रोपद्रवनाशिनी । परमेष्ठिपदोद्भूता, कथिता पूर्वसूरिभिः ।।
यश्चैवं कुरुते रक्षां, परमेष्ठिपदैः सदा । तस्य न स्याद् भयं व्याधि –राधिश्चापि कदाचन ।।
Follow us on insta